Original

ततः कर्तुं तपोविघ्नं सर्वैर्देवैर्नियोजिताः ।प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः ॥ १४ ॥

Segmented

ततः कर्तुम् तपः-विघ्नम् सर्वैः देवैः नियोजिताः प्रधान-अप्सरसः पञ्च-विद्युत्-चलित-वर्चसः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्तुम् कृ pos=vi
तपः तपस् pos=n,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
नियोजिताः नियोजय् pos=va,g=f,c=1,n=p,f=part
प्रधान प्रधान pos=a,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
विद्युत् विद्युत् pos=n,comp=y
चलित चल् pos=va,comp=y,f=part
वर्चसः वर्चस् pos=n,g=f,c=1,n=p