Original

ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः ।अब्रुवन्वचनं सर्वे परस्पर समागताः ।अस्मकं कस्यचित्स्थानमेष प्रार्थयते मुनिः ॥ १३ ॥

Segmented

ततः प्रव्यथिताः सर्वे देवाः स अग्नि-पुरोगमाः अब्रुवन् वचनम् सर्वे परस्पर-समागताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रव्यथिताः प्रव्यथय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वचनम् वचन pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
समागताः समागम् pos=va,g=m,c=1,n=p,f=part