Original

स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः ।दशवर्षसहस्राणि वायुभक्षो जलाश्रय ॥ १२ ॥

Segmented

स हि तेपे तपस् तीव्रम् माण्डकर्णिः महा-मुनिः दश-वर्ष-सहस्राणि वायुभक्षो जल-आश्रयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तेपे तप् pos=v,p=3,n=s,l=lit
तपस् तपस् pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
माण्डकर्णिः माण्डकर्णि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s