Original

तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ।प्रभावं सरसः कृत्स्नमाख्यातुमुपचक्रमे ॥ १० ॥

Segmented

तेन एवम् उक्तो धर्म-आत्मा राघवेण मुनिस् तदा प्रभावम् सरसः कृत्स्नम् आख्यातुम् उपचक्रमे

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
मुनिस् मुनि pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
सरसः सरस् pos=n,g=n,c=6,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
आख्यातुम् आख्या pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit