Original

तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम् ।अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः ॥ ९ ॥

Segmented

तद् दृष्ट्वा राघवः श्रीमांस् तापस-आश्रम-मण्डलम् अभ्यगच्छन् महा-तेजाः विज्यम् कृत्वा महद् धनुः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
श्रीमांस् श्रीमत् pos=a,g=m,c=1,n=s
तापस तापस pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
अभ्यगच्छन् अभिगम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
विज्यम् विज्य pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s