Original

तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् ।ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम् ॥ ८ ॥

Segmented

तद् ब्रह्म-भवन-प्रख्यम् ब्रह्मघोष-निनादितम् ब्रह्म-विद् महाभागैः ब्राह्मणैः उपशोभितम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भवन भवन pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=1,n=s
ब्रह्मघोष ब्रह्मघोष pos=n,comp=y
निनादितम् निनादय् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
महाभागैः महाभाग pos=a,g=m,c=3,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=1,n=s,f=part