Original

पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया ।फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः ॥ ६ ॥

Segmented

पुष्पैः वन्यैः परिक्षिप्तम् पद्मिन्या च स पद्मया फल-मूल-अशनैः दान्तैः चीर-कृष्ण-अजिन-अम्बरैः

Analysis

Word Lemma Parse
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
वन्यैः वन्य pos=a,g=n,c=3,n=p
परिक्षिप्तम् परिक्षिप् pos=va,g=m,c=2,n=s,f=part
पद्मिन्या पद्मिनी pos=n,g=f,c=3,n=s
pos=i
pos=i
पद्मया पद्म pos=n,g=f,c=3,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनैः अशन pos=n,g=m,c=3,n=p
दान्तैः दम् pos=va,g=m,c=3,n=p,f=part
चीर चीर pos=n,comp=y
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
अम्बरैः अम्बर pos=n,g=m,c=3,n=p