Original

आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम् ।बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् ॥ ५ ॥

Segmented

आरण्यैः च महा-वृक्षैः पुण्यैः स्वादु-फलैः वृतम् बलि-होम-अर्चितम् पुण्यम् ब्रह्मघोष-निनादितम्

Analysis

Word Lemma Parse
आरण्यैः आरण्य pos=a,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
पुण्यैः पुण्य pos=a,g=m,c=3,n=p
स्वादु स्वादु pos=a,comp=y
फलैः फल pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
बलि बलि pos=n,comp=y
होम होम pos=n,comp=y
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
ब्रह्मघोष ब्रह्मघोष pos=n,comp=y
निनादितम् निनादय् pos=va,g=m,c=2,n=s,f=part