Original

विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः ।समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् ॥ ४ ॥

Segmented

विशालैः अग्नि-शरणैः स्रुच्-भाण्डैः अजिनैः कुशैः समिद्भिस् तोय-कलशैः फल-मूलैः च शोभितम्

Analysis

Word Lemma Parse
विशालैः विशाल pos=a,g=n,c=3,n=p
अग्नि अग्नि pos=n,comp=y
शरणैः शरण pos=n,g=n,c=3,n=p
स्रुच् स्रुच् pos=n,comp=y
भाण्डैः भाण्ड pos=n,g=n,c=3,n=p
अजिनैः अजिन pos=n,g=n,c=3,n=p
कुशैः कुश pos=n,g=m,c=3,n=p
समिद्भिस् समिध् pos=n,g=,c=3,n=p
तोय तोय pos=n,comp=y
कलशैः कलश pos=n,g=n,c=3,n=p
फल फल pos=n,comp=y
मूलैः मूल pos=n,g=n,c=3,n=p
pos=i
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part