Original

एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम् ।अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥ २१ ॥

Segmented

एवम् उक्त्वा फलैः मूलैः पुष्पैः वन्यैः च राघवम् अन्यैः च विविध-आहारैः स लक्ष्मणम् अपूजयन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
फलैः फल pos=n,g=n,c=3,n=p
मूलैः मूल pos=n,g=n,c=3,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
वन्यैः वन्य pos=a,g=n,c=3,n=p
pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
विविध विविध pos=a,comp=y
आहारैः आहार pos=n,g=m,c=3,n=p
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan