Original

न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः ।रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः ॥ २० ॥

Segmented

न्यस्त-दण्डाः वयम् राजञ् जित-क्रोधाः जित-इन्द्रियाः रक्षितव्यास् त्वया शश्वद् गर्भ-भूताः तपोधनाः

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
दण्डाः दण्ड pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
रक्षितव्यास् रक्ष् pos=va,g=m,c=1,n=p,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
शश्वद् शश्वत् pos=i
गर्भ गर्भ pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
तपोधनाः तपोधन pos=a,g=m,c=1,n=p