Original

ते वयं भवता रक्ष्या भवद्विषयवासिनः ।नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥ १९ ॥

Segmented

ते वयम् भवता रक्ष्या भवत्-विषय-वासिनः नगर-स्थः वन-स्थः वा त्वम् नो राजा जनेश्वरः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
भवता भवत् pos=a,g=m,c=3,n=s
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
भवत् भवत् pos=a,comp=y
विषय विषय pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
नगर नगर pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s