Original

धर्मपालो जनस्यास्य शरण्यश्च महायशाः ।पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ॥ १७ ॥

Segmented

धर्म-पालः जनस्य अस्य शरण्यः च महा-यशाः पूजनीयः च मान्यः च राजा दण्ड-धरः गुरुः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
पालः पाल pos=n,g=m,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शरण्यः शरण्य pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पूजनीयः पूजय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s