Original

मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः ।निवेदयीत्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् ॥ १६ ॥

Segmented

मूलम् पुष्पम् फलम् वन्यम् आश्रमम् च महात्मनः

Analysis

Word Lemma Parse
मूलम् मूल pos=n,g=n,c=2,n=s
पुष्पम् पुष्प pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
वन्यम् वन्य pos=a,g=n,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s