Original

अत्रैनं हि महाभागाः सर्वभूतहिते रताः ।अतिथिं पर्णशालायां राघवं संन्यवेशयन् ॥ १४ ॥

Segmented

अत्र एनम् हि महाभागाः सर्व-भूत-हिते रताः अतिथिम् पर्ण-शालायाम् राघवम् संन्यवेशयन्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
हि हि pos=i
महाभागाः महाभाग pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
पर्ण पर्ण pos=n,comp=y
शालायाम् शाला pos=n,g=f,c=7,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
संन्यवेशयन् संनिवेशय् pos=v,p=3,n=p,l=lan