Original

वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव ।आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः ॥ १३ ॥

Segmented

वैदेहीम् लक्ष्मणम् रामम् नेत्रैः अनिमिषैः इव आश्चर्य-भूतान् ददृशुः सर्वे ते वन-चारिणः

Analysis

Word Lemma Parse
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
नेत्रैः नेत्र pos=n,g=m,c=3,n=p
अनिमिषैः अनिमिष pos=a,g=m,c=3,n=p
इव इव pos=i
आश्चर्य आश्चर्य pos=n,comp=y
भूतान् भू pos=va,g=m,c=2,n=p,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p