Original

रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् ।ददृशुर्विस्मिताकारा रामस्य वनवासिनः ॥ १२ ॥

Segmented

रूप-संहननम् लक्ष्मीम् सौकुमार्यम् सु वेष-ताम् ददृशुः विस्मित-आकाराः रामस्य वन-वासिनः

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
संहननम् संहनन pos=n,g=n,c=2,n=s
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
सौकुमार्यम् सौकुमार्य pos=n,g=n,c=2,n=s
सु सु pos=i
वेष वेष pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
विस्मित विस्मि pos=va,comp=y,f=part
आकाराः आकार pos=n,g=m,c=1,n=p
रामस्य राम pos=n,g=m,c=6,n=s
वन वन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=6,n=s