Original

ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः ।मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः ॥ ११ ॥

Segmented

ते तम् सोमम् इव उद्यन्तम् दृष्ट्वा वै धर्म-चारिणः मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढ-व्रताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
वै वै pos=i
धर्म धर्म pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p
मङ्गलानि मङ्गल pos=n,g=n,c=2,n=p
प्रयुञ्जानाः प्रयुज् pos=va,g=m,c=1,n=p,f=part
प्रत्यगृह्णन् प्रतिग्रह् pos=v,p=3,n=p,l=lan
दृढ दृढ pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p