Original

दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ।अभ्यगच्छंस्तदा प्रीता वैदेहीं च यशस्विनीम् ॥ १० ॥

Segmented

दिव्य-ज्ञान-उपपन्नाः ते रामम् दृष्ट्वा महा-ऋषयः अभ्यगच्छंस् तदा प्रीता वैदेहीम् च यशस्विनीम्

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
ज्ञान ज्ञान pos=n,comp=y
उपपन्नाः उपपद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
अभ्यगच्छंस् अभिगम् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s