Original

भवानपि तथेत्येव पितरं सत्यवादिनम् ।कर्तुमर्हति राजेन्द्रं क्षिप्रमेवाभिषेचनात् ॥ ९ ॥

Segmented

भवान् अपि तथा इति एव पितरम् सत्य-वादिनम् कर्तुम् अर्हति राज-इन्द्रम् क्षिप्रम् एव अभिषेचनात्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
अभिषेचनात् अभिषेचन pos=n,g=n,c=5,n=s