Original

तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ ।चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ ७ ॥

Segmented

तेन पित्रा अहम् अप्य् अत्र नियुक्तः पुरुष-ऋषभ चतुर्दश वने वासम् वर्षाणि वर-दानिकम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
अत्र अत्र pos=i
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वर वर pos=n,comp=y
दानिकम् दानिक pos=a,g=m,c=2,n=s