Original

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।तच्च राजा तथा तस्यै नियुक्तः प्रददौ वरम् ॥ ६ ॥

Segmented

तव राज्यम् नर-व्याघ्र मम प्रव्राजनम् तथा तच् च राजा तथा तस्यै नियुक्तः प्रददौ वरम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
प्रव्राजनम् प्रव्राजन pos=n,g=n,c=2,n=s
तथा तथा pos=i
तच् तद् pos=n,g=n,c=2,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
तस्यै तद् pos=n,g=f,c=4,n=s
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=m,c=2,n=s