Original

ततः सा संप्रतिश्राव्य तव माता यशस्विनी ।अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ ५ ॥

Segmented

ततः सा संप्रतिश्राव्य तव माता यशस्विनी अयाचत नर-श्रेष्ठम् द्वौ वरौ वरवर्णिनी

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
संप्रतिश्राव्य संप्रतिश्रावय् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan
नर नर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
द्वौ द्वि pos=n,g=m,c=2,n=d
वरौ वर pos=n,g=m,c=2,n=d
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s