Original

देवासुरे च संग्रामे जनन्यै तव पार्थिवः ।संप्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ ४ ॥

Segmented

देव-असुरे च संग्रामे जनन्यै तव पार्थिवः सम्प्रहृष्टो ददौ राजा वरम् आराधितः प्रभुः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुरे असुर pos=n,g=m,c=7,n=s
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जनन्यै जननी pos=n,g=f,c=4,n=s
तव त्वद् pos=n,g=,c=6,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
सम्प्रहृष्टो सम्प्रहृष् pos=va,g=m,c=1,n=s,f=part
ददौ दा pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=n,g=m,c=1,n=s