Original

पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् ।मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ ३ ॥

Segmented

पुरा भ्रातः पिता नः स मातरम् ते समुद्वहन् मातामहे समाश्रौषीद् राज्य-शुल्कम् अनुत्तमम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
भ्रातः भ्रातृ pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
तद् pos=n,g=m,c=1,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
समुद्वहन् समुद्वह् pos=va,g=m,c=1,n=s,f=part
मातामहे मातामह pos=n,g=m,c=7,n=s
समाश्रौषीद् समाश्रु pos=v,p=3,n=s,l=lun
राज्य राज्य pos=n,comp=y
शुल्कम् शुल्क pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s