Original

उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः ।जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात् ॥ २ ॥

Segmented

उपपन्नम् इदम् वाक्यम् यत् त्वम् एवम् अभाषथाः जातः पुत्रो दशरथात् कैकेय्याम् राज-सत्तमात्

Analysis

Word Lemma Parse
उपपन्नम् उपपन्न pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
अभाषथाः भाष् pos=v,p=2,n=s,l=lan
जातः जन् pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दशरथात् दशरथ pos=n,g=m,c=5,n=s
कैकेय्याम् कैकेयी pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
सत्तमात् सत्तम pos=a,g=m,c=5,n=s