Original

शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् ।चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ १९ ॥

Segmented

शत्रुघ्नः कुशल-मतिः तु ते सहायः सौमित्रिः मम विदितः प्रधान-मित्रम् चत्वारस् तनय-वराः वयम् नरेन्द्रम् सत्यस्थम् भरत चराम मा विषादम्

Analysis

Word Lemma Parse
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
कुशल कुशल pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
सहायः सहाय pos=n,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
प्रधान प्रधान pos=a,comp=y
मित्रम् मित्र pos=n,g=n,c=1,n=s
चत्वारस् चतुर् pos=n,g=m,c=1,n=p
तनय तनय pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
सत्यस्थम् सत्यस्थ pos=a,g=m,c=2,n=s
भरत भरत pos=n,g=m,c=8,n=s
चराम चर् pos=v,p=1,n=p,l=lot
मा मा pos=i
विषादम् विषाद pos=n,g=m,c=2,n=s