Original

छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।एतेषामहमपि काननद्रुमाणां छायां तामतिशयिनीं सुखं श्रयिष्ये ॥ १८ ॥

Segmented

छायाम् ते दिनकर-भास् प्रबाधमानम् वर्षत्रम् भरत करोतु मूर्ध्नि शीताम् एतेषाम् अहम् अपि कानन-द्रुमाणाम् छायाम् ताम् अतिशयिनीम् सुखम् श्रयिष्ये

Analysis

Word Lemma Parse
छायाम् छाया pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
दिनकर दिनकर pos=n,comp=y
भास् भास् pos=n,g=f,c=1,n=s
प्रबाधमानम् प्रबाध् pos=va,g=n,c=2,n=s,f=part
वर्षत्रम् वर्षत्र pos=n,g=n,c=2,n=s
भरत भरत pos=n,g=m,c=8,n=s
करोतु कृ pos=v,p=3,n=s,l=lot
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
शीताम् शीत pos=a,g=f,c=2,n=s
एतेषाम् एतद् pos=n,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कानन कानन pos=n,comp=y
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
छायाम् छाया pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अतिशयिनीम् अतिशयिन् pos=a,g=f,c=2,n=s
सुखम् सुखम् pos=i
श्रयिष्ये श्रि pos=v,p=1,n=s,l=lrt