Original

त्वं राजा भव भरत स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।गच्छ त्वं पुरवरमद्य संप्रहृष्टः संहृष्टस्त्वहमपि दण्डकान्प्रवेक्ष्ये ॥ १७ ॥

Segmented

त्वम् राजा भव भरत स्वयम् नराणाम् वन्यानाम् अहम् अपि राज-राज् मृगाणाम् गच्छ त्वम् पुरवरम् अद्य सम्प्रहृष्टः संहृष्टस् त्व् अहम् अपि दण्डकान् प्रवेक्ष्ये

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
भरत भरत pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
नराणाम् नर pos=n,g=m,c=6,n=p
वन्यानाम् वन्य pos=a,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
मृगाणाम् मृग pos=n,g=m,c=6,n=p
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरवरम् पुरवर pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
सम्प्रहृष्टः सम्प्रहृष् pos=va,g=m,c=1,n=s,f=part
संहृष्टस् संहृष् pos=va,g=m,c=1,n=s,f=part
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
प्रवेक्ष्ये प्रविश् pos=v,p=1,n=s,l=lrt