Original

प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।आभ्यां तु सहितो राजन्वैदेह्या लक्ष्मणेन च ॥ १६ ॥

Segmented

प्रवेक्ष्ये दण्डक-अरण्यम् अहम् अप्य् अविलम्बयन् आभ्याम् तु सहितो राजन् वैदेह्या लक्ष्मणेन च

Analysis

Word Lemma Parse
प्रवेक्ष्ये प्रविश् pos=v,p=1,n=s,l=lrt
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
अविलम्बयन् अविलम्बयत् pos=a,g=m,c=1,n=s
आभ्याम् इदम् pos=n,g=m,c=3,n=d
तु तु pos=i
सहितो सहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i