Original

एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ १३ ॥

Segmented

एष्टव्या बहवः पुत्रा गुणवन्तो बहु-श्रुतवन्तः तेषाम् वै समवेतानाम् अपि कश्चिद् गयाम् व्रजेत्

Analysis

Word Lemma Parse
एष्टव्या इष् pos=va,g=m,c=1,n=p,f=krtya
बहवः बहु pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
गुणवन्तो गुणवत् pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
वै वै pos=i
समवेतानाम् समवे pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गयाम् गया pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin