Original

पुं नाम्ना नरकाद्यस्मात्पितरं त्रायते सुतः ।तस्मात्पुत्र इति प्रोक्तः पितॄन्यत्पाति वा सुतः ॥ १२ ॥

Segmented

पुंस् नाम्ना नरकाद् यस्मात् पितरम् त्रायते सुतः तस्मात् पुत्र इति प्रोक्तः पितॄन् यत् पाति वा सुतः

Analysis

Word Lemma Parse
पुंस् पुंस् pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
नरकाद् नरक pos=n,g=n,c=5,n=s
यस्मात् यस्मात् pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
त्रायते त्रा pos=v,p=3,n=s,l=lat
सुतः सुत pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
पुत्र पुत्र pos=n,g=m,c=1,n=s
इति इति pos=i
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
पितॄन् पितृ pos=n,g=m,c=2,n=p
यत् यत् pos=i
पाति पा pos=v,p=3,n=s,l=lat
वा वा pos=i
सुतः सुत pos=n,g=m,c=1,n=s