Original

स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः ॥ ९ ॥

Segmented

स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् स ताम् न अनुभवेत् प्रीतिम् यस्य हेतोः प्रभावितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यदा यदा pos=i
पुष्पितो पुष्पित pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
फलानि फल pos=n,g=n,c=2,n=p
pos=i
विदर्शयेत् विदर्शय् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अनुभवेत् अनुभू pos=v,p=3,n=s,l=vidhilin
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रभावितः प्रभावय् pos=va,g=m,c=1,n=s,f=part