Original

यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः ।ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥ ८ ॥

Segmented

यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः ह्रस्वकेन दुरारोहो रूढ-स्कन्धः महा-द्रुमः

Analysis

Word Lemma Parse
यथा यथा pos=i
तु तु pos=i
रोपितो रोपय् pos=va,g=m,c=1,n=s,f=part
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
विवर्धितः विवर्धय् pos=va,g=m,c=1,n=s,f=part
ह्रस्वकेन ह्रस्वक pos=a,g=m,c=3,n=s
दुरारोहो दुरारोह pos=a,g=m,c=1,n=s
रूढ रुह् pos=va,comp=y,f=part
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s