Original

तमृत्विजो नैगमयूथवल्लभास्तथा विसंज्ञाश्रुकलाश्च मातरः ।तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ॥ ७१ ॥

Segmented

तम् ऋत्विजो नैगम-यूथ-वल्लभाः तथा विसंज्ञा अश्रु-कल च मातरः तथा ब्रुवाणम् भरतम् प्रतुष्टुवुः प्रणम्य रामम् च ययाचिरे सह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऋत्विजो ऋत्विज् pos=n,g=m,c=1,n=p
नैगम नैगम pos=n,comp=y
यूथ यूथ pos=n,comp=y
वल्लभाः वल्लभ pos=a,g=m,c=1,n=p
तथा तथा pos=i
विसंज्ञा विसंज्ञ pos=a,g=f,c=1,n=s
अश्रु अश्रु pos=n,comp=y
कल कल pos=a,g=f,c=1,n=p
pos=i
मातरः मातृ pos=n,g=f,c=1,n=p
तथा तथा pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
भरतम् भरत pos=n,g=m,c=2,n=s
प्रतुष्टुवुः प्रस्तु pos=v,p=3,n=p,l=lit
प्रणम्य प्रणम् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
pos=i
ययाचिरे याच् pos=v,p=3,n=p,l=lit
सह सह pos=i