Original

तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः ।न यात्ययोध्यामिति दुःखितोऽभवत्स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ ७० ॥

Segmented

तद् अद्भुतम् स्थैर्यम् अवेक्ष्य राघवे समम् जनो हर्षम् अवाप दुःखितः न यात्य् अयोध्याम् इति दुःखितो ऽभवत् स्थिरप्रतिज्ञ-त्वम् अवेक्ष्य हर्षितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
स्थैर्यम् स्थैर्य pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
राघवे राघव pos=n,g=m,c=7,n=s
समम् सम pos=n,g=m,c=2,n=s
जनो जन pos=n,g=m,c=1,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
दुःखितः दुःखित pos=a,g=m,c=1,n=s
pos=i
यात्य् या pos=v,p=3,n=s,l=lat
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
इति इति pos=i
दुःखितो दुःखित pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
स्थिरप्रतिज्ञ स्थिरप्रतिज्ञ pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
हर्षितः हर्षय् pos=va,g=m,c=1,n=s,f=part