Original

सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।राम तेन तु दुर्जीवं यः परानुपजीवति ॥ ७ ॥

Segmented

सु जीवम् नित्यशस् तस्य यः परैः उपजीव्यते राम तेन तु दुर्जीवम् यः परान् उपजीवति

Analysis

Word Lemma Parse
सु सु pos=i
जीवम् जीव pos=n,g=n,c=1,n=s
नित्यशस् नित्यशस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
उपजीव्यते उपजीव् pos=v,p=3,n=s,l=lat
राम राम pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
तु तु pos=i
दुर्जीवम् दुर्जीव pos=n,g=n,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p
उपजीवति उपजीव् pos=v,p=3,n=s,l=lat