Original

तथापि रामो भरतेन ताम्यत प्रसाद्यमानः शिरसा महीपतिः ।न चैव चक्रे गमनाय सत्त्ववान्मतिं पितुस्तद्वचने प्रतिष्ठितः ॥ ६९ ॥

Segmented

न च एव चक्रे गमनाय सत्त्ववान् मतिम् पितुस् तद्-वचने प्रतिष्ठितः

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
गमनाय गमन pos=n,g=n,c=4,n=s
सत्त्ववान् सत्त्ववत् pos=a,g=m,c=1,n=s
मतिम् मति pos=n,g=f,c=2,n=s
पितुस् पितृ pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
वचने वचन pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part