Original

शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि ।बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ ६७ ॥

Segmented

शिरसा त्वा अभियाचे ऽहम् कुरुष्व करुणाम् मयि बान्धवेषु च सर्वेषु भूतेष्व् इव महेश्वरः

Analysis

Word Lemma Parse
शिरसा शिरस् pos=n,g=n,c=3,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अभियाचे अभियाच् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
करुणाम् करुणा pos=n,g=f,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
बान्धवेषु बान्धव pos=n,g=m,c=7,n=p
pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
भूतेष्व् भूत pos=n,g=n,c=7,n=p
इव इव pos=i
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s