Original

आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात् ॥ ६६ ॥

Segmented

आक्रोशम् मम मातुः च प्रमृज्य पुरुष-ऋषभ अद्य तत्र भवन्तम् च पितरम् रक्ष किल्बिषात्

Analysis

Word Lemma Parse
आक्रोशम् आक्रोश pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
प्रमृज्य प्रमृज् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
तत्र तत्र pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
किल्बिषात् किल्बिष pos=n,g=n,c=5,n=s