Original

अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने ।अद्य भीताः पालयन्तां दुर्हृदस्ते दिशो दश ॥ ६५ ॥

Segmented

अद्य आर्य मुदिताः सन्तु सुहृदस् ते ऽभिषेचने अद्य भीताः पालयन्ताम् दुर्हृदस् ते दिशो

Analysis

Word Lemma Parse
अद्य अद्य pos=i
आर्य आर्य pos=a,g=m,c=8,n=s
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
सन्तु अस् pos=v,p=3,n=p,l=lot
सुहृदस् सुहृद् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
ऽभिषेचने अभिषेचन pos=n,g=n,c=7,n=s
अद्य अद्य pos=i
भीताः भी pos=va,g=m,c=1,n=p,f=part
पालयन्ताम् दुर्हृद् pos=n,g=m,c=1,n=p
दुर्हृदस् त्वद् pos=n,g=,c=6,n=s
ते दिश् pos=n,g=f,c=2,n=p
दिशो दशन् pos=n,g=n,c=2,n=s