Original

ऋणानि त्रीण्यपाकुर्वन्दुर्हृदः साधु निर्दहन् ।सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम् ॥ ६४ ॥

Segmented

ऋणानि त्रीण्य् अपाकुर्वन् दुर्हृदः साधु निर्दहन् सुहृदस् तर्पयन् कामैस् त्वम् एव अत्र अनुशाधि माम्

Analysis

Word Lemma Parse
ऋणानि ऋण pos=n,g=n,c=2,n=p
त्रीण्य् त्रि pos=n,g=n,c=2,n=p
अपाकुर्वन् अपाकृ pos=va,g=m,c=1,n=s,f=part
दुर्हृदः दुर्हृद् pos=n,g=m,c=2,n=p
साधु साधु pos=a,g=n,c=2,n=s
निर्दहन् निर्दह् pos=va,g=m,c=1,n=s,f=part
सुहृदस् सुहृद् pos=n,g=m,c=2,n=p
तर्पयन् तर्पय् pos=va,g=m,c=1,n=s,f=part
कामैस् काम pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s