Original

इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः ।ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥ ६२ ॥

Segmented

इह एव त्वा अभिषिञ्चन्तु धर्म-ज्ञ सह बान्धवैः ऋत्विजः स वसिष्ठाः च मन्त्रवन् मन्त्र-कोविदाः

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अभिषिञ्चन्तु अभिषिच् pos=v,p=3,n=p,l=lot
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
सह सह pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
pos=i
वसिष्ठाः वसिष्ठ pos=n,g=m,c=1,n=p
pos=i
मन्त्रवन् मन्त्रवत् pos=i
मन्त्र मन्त्र pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p