Original

इदं निखिलमव्यग्रं पित्र्यं राज्यमकण्टकम् ।अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ ६१ ॥

Segmented

इदम् निखिलम् अव्यग्रम् पित्र्यम् राज्यम् अकण्टकम् अनुशाधि स्वधर्मेण धर्म-ज्ञ सह बान्धवैः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
निखिलम् निखिल pos=a,g=n,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=2,n=s
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अकण्टकम् अकण्टक pos=a,g=n,c=2,n=s
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
स्वधर्मेण स्वधर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
सह सह pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p