Original

हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।भवता च विना भूतो न वर्तयितुमुत्सहे ॥ ६० ॥

Segmented

हीन-बुद्धि-गुणः बालो हीनः स्थानेन च अपि अहम् भवता च विना भूतो न वर्तयितुम् उत्सहे

Analysis

Word Lemma Parse
हीन हा pos=va,comp=y,f=part
बुद्धि बुद्धि pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
बालो बाल pos=a,g=m,c=1,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
स्थानेन स्थान pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
विना विना pos=i
भूतो भू pos=va,g=m,c=1,n=s,f=part
pos=i
वर्तयितुम् वर्तय् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat