Original

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः ।अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ ६ ॥

Segmented

गतिम् खर इव अश्वस्य तार्क्ष्यस्य इव पतत्रिणः अनुगन्तुम् न शक्तिः मे गतिम् तव महीपते

Analysis

Word Lemma Parse
गतिम् गति pos=n,g=f,c=2,n=s
खर खर pos=n,g=m,c=1,n=s
इव इव pos=i
अश्वस्य अश्व pos=n,g=m,c=6,n=s
तार्क्ष्यस्य तार्क्ष्य pos=n,g=m,c=6,n=s
इव इव pos=i
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p
अनुगन्तुम् अनुगम् pos=vi
pos=i
शक्तिः शक्ति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
महीपते महीपति pos=n,g=m,c=8,n=s