Original

श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ ५९ ॥

Segmented

श्रुतेन बालः स्थानेन जन्मना भवतो ह्य् अहम् स कथम् पालयिष्यामि भूमिम् भवति तिष्ठति

Analysis

Word Lemma Parse
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
बालः बाल pos=a,g=m,c=1,n=s
स्थानेन स्थान pos=n,g=n,c=3,n=s
जन्मना जन्मन् pos=n,g=n,c=3,n=s
भवतो भवत् pos=a,g=m,c=5,n=s
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
पालयिष्यामि पालय् pos=v,p=1,n=s,l=lrt
भूमिम् भूमि pos=n,g=f,c=2,n=s
भवति भवत् pos=a,g=m,c=7,n=s
तिष्ठति स्था pos=va,g=m,c=7,n=s,f=part