Original

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ ५८ ॥

Segmented

चतुर्णाम् आश्रमाणाम् हि गार्हस्थ्यम् श्रेष्ठम् आश्रमम् आहुः धर्म-ज्ञ धर्म-ज्ञाः तम् कथम् त्यक्तुम् अर्हसि

Analysis

Word Lemma Parse
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
हि हि pos=i
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
त्यक्तुम् त्यज् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat