Original

अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।धर्मेण चतुरो वर्णान्पालयन्क्लेशमाप्नुहि ॥ ५७ ॥

Segmented

अथ क्लेश-जम् एव त्वम् धर्मम् चरितुम् इच्छसि धर्मेण चतुरो वर्णान् पालयन् क्लेशम् आप्नुहि

Analysis

Word Lemma Parse
अथ अथ pos=i
क्लेश क्लेश pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरितुम् चर् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
धर्मेण धर्म pos=n,g=m,c=3,n=s
चतुरो चतुर् pos=n,g=m,c=2,n=p
वर्णान् वर्ण pos=n,g=m,c=2,n=p
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot