Original

क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् ।ईदृशं व्याहतं कर्म न भवान्कर्तुमर्हति ॥ ५६ ॥

Segmented

क्व च अरण्यम् क्व च क्षात्रम् क्व जटाः क्व च पालनम् ईदृशम् व्याहतम् कर्म न भवान् कर्तुम् अर्हति

Analysis

Word Lemma Parse
क्व क्व pos=i
pos=i
अरण्यम् अरण्य pos=n,g=n,c=1,n=s
क्व क्व pos=i
pos=i
क्षात्रम् क्षात्र pos=n,g=n,c=1,n=s
क्व क्व pos=i
जटाः जटा pos=n,g=f,c=2,n=p
क्व क्व pos=i
pos=i
पालनम् पालन pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
व्याहतम् व्याहन् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat